Declension table of ?udakasparśa

Deva

NeuterSingularDualPlural
Nominativeudakasparśam udakasparśe udakasparśāni
Vocativeudakasparśa udakasparśe udakasparśāni
Accusativeudakasparśam udakasparśe udakasparśāni
Instrumentaludakasparśena udakasparśābhyām udakasparśaiḥ
Dativeudakasparśāya udakasparśābhyām udakasparśebhyaḥ
Ablativeudakasparśāt udakasparśābhyām udakasparśebhyaḥ
Genitiveudakasparśasya udakasparśayoḥ udakasparśānām
Locativeudakasparśe udakasparśayoḥ udakasparśeṣu

Compound udakasparśa -

Adverb -udakasparśam -udakasparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria