Declension table of ?udakasaktu

Deva

MasculineSingularDualPlural
Nominativeudakasaktuḥ udakasaktū udakasaktavaḥ
Vocativeudakasakto udakasaktū udakasaktavaḥ
Accusativeudakasaktum udakasaktū udakasaktūn
Instrumentaludakasaktunā udakasaktubhyām udakasaktubhiḥ
Dativeudakasaktave udakasaktubhyām udakasaktubhyaḥ
Ablativeudakasaktoḥ udakasaktubhyām udakasaktubhyaḥ
Genitiveudakasaktoḥ udakasaktvoḥ udakasaktūnām
Locativeudakasaktau udakasaktvoḥ udakasaktuṣu

Compound udakasaktu -

Adverb -udakasaktu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria