Declension table of ?udakasādhu

Deva

MasculineSingularDualPlural
Nominativeudakasādhuḥ udakasādhū udakasādhavaḥ
Vocativeudakasādho udakasādhū udakasādhavaḥ
Accusativeudakasādhum udakasādhū udakasādhūn
Instrumentaludakasādhunā udakasādhubhyām udakasādhubhiḥ
Dativeudakasādhave udakasādhubhyām udakasādhubhyaḥ
Ablativeudakasādhoḥ udakasādhubhyām udakasādhubhyaḥ
Genitiveudakasādhoḥ udakasādhvoḥ udakasādhūnām
Locativeudakasādhau udakasādhvoḥ udakasādhuṣu

Compound udakasādhu -

Adverb -udakasādhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria