Declension table of ?udakaparvata

Deva

MasculineSingularDualPlural
Nominativeudakaparvataḥ udakaparvatau udakaparvatāḥ
Vocativeudakaparvata udakaparvatau udakaparvatāḥ
Accusativeudakaparvatam udakaparvatau udakaparvatān
Instrumentaludakaparvatena udakaparvatābhyām udakaparvataiḥ udakaparvatebhiḥ
Dativeudakaparvatāya udakaparvatābhyām udakaparvatebhyaḥ
Ablativeudakaparvatāt udakaparvatābhyām udakaparvatebhyaḥ
Genitiveudakaparvatasya udakaparvatayoḥ udakaparvatānām
Locativeudakaparvate udakaparvatayoḥ udakaparvateṣu

Compound udakaparvata -

Adverb -udakaparvatam -udakaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria