Declension table of ?udakaparīkṣā

Deva

FeminineSingularDualPlural
Nominativeudakaparīkṣā udakaparīkṣe udakaparīkṣāḥ
Vocativeudakaparīkṣe udakaparīkṣe udakaparīkṣāḥ
Accusativeudakaparīkṣām udakaparīkṣe udakaparīkṣāḥ
Instrumentaludakaparīkṣayā udakaparīkṣābhyām udakaparīkṣābhiḥ
Dativeudakaparīkṣāyai udakaparīkṣābhyām udakaparīkṣābhyaḥ
Ablativeudakaparīkṣāyāḥ udakaparīkṣābhyām udakaparīkṣābhyaḥ
Genitiveudakaparīkṣāyāḥ udakaparīkṣayoḥ udakaparīkṣāṇām
Locativeudakaparīkṣāyām udakaparīkṣayoḥ udakaparīkṣāsu

Adverb -udakaparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria