Declension table of ?udakakṣveḍikā

Deva

FeminineSingularDualPlural
Nominativeudakakṣveḍikā udakakṣveḍike udakakṣveḍikāḥ
Vocativeudakakṣveḍike udakakṣveḍike udakakṣveḍikāḥ
Accusativeudakakṣveḍikām udakakṣveḍike udakakṣveḍikāḥ
Instrumentaludakakṣveḍikayā udakakṣveḍikābhyām udakakṣveḍikābhiḥ
Dativeudakakṣveḍikāyai udakakṣveḍikābhyām udakakṣveḍikābhyaḥ
Ablativeudakakṣveḍikāyāḥ udakakṣveḍikābhyām udakakṣveḍikābhyaḥ
Genitiveudakakṣveḍikāyāḥ udakakṣveḍikayoḥ udakakṣveḍikānām
Locativeudakakṣveḍikāyām udakakṣveḍikayoḥ udakakṣveḍikāsu

Adverb -udakakṣveḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria