Declension table of ?udakagāha

Deva

MasculineSingularDualPlural
Nominativeudakagāhaḥ udakagāhau udakagāhāḥ
Vocativeudakagāha udakagāhau udakagāhāḥ
Accusativeudakagāham udakagāhau udakagāhān
Instrumentaludakagāhena udakagāhābhyām udakagāhaiḥ udakagāhebhiḥ
Dativeudakagāhāya udakagāhābhyām udakagāhebhyaḥ
Ablativeudakagāhāt udakagāhābhyām udakagāhebhyaḥ
Genitiveudakagāhasya udakagāhayoḥ udakagāhānām
Locativeudakagāhe udakagāhayoḥ udakagāheṣu

Compound udakagāha -

Adverb -udakagāham -udakagāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria