Declension table of ?udakadātṛ

Deva

MasculineSingularDualPlural
Nominativeudakadātā udakadātārau udakadātāraḥ
Vocativeudakadātaḥ udakadātārau udakadātāraḥ
Accusativeudakadātāram udakadātārau udakadātṝn
Instrumentaludakadātrā udakadātṛbhyām udakadātṛbhiḥ
Dativeudakadātre udakadātṛbhyām udakadātṛbhyaḥ
Ablativeudakadātuḥ udakadātṛbhyām udakadātṛbhyaḥ
Genitiveudakadātuḥ udakadātroḥ udakadātṝṇām
Locativeudakadātari udakadātroḥ udakadātṛṣu

Compound udakadātṛ -

Adverb -udakadātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria