Declension table of ?udakadānika

Deva

NeuterSingularDualPlural
Nominativeudakadānikam udakadānike udakadānikāni
Vocativeudakadānika udakadānike udakadānikāni
Accusativeudakadānikam udakadānike udakadānikāni
Instrumentaludakadānikena udakadānikābhyām udakadānikaiḥ
Dativeudakadānikāya udakadānikābhyām udakadānikebhyaḥ
Ablativeudakadānikāt udakadānikābhyām udakadānikebhyaḥ
Genitiveudakadānikasya udakadānikayoḥ udakadānikānām
Locativeudakadānike udakadānikayoḥ udakadānikeṣu

Compound udakadānika -

Adverb -udakadānikam -udakadānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria