Declension table of ?udakadānika

Deva

MasculineSingularDualPlural
Nominativeudakadānikaḥ udakadānikau udakadānikāḥ
Vocativeudakadānika udakadānikau udakadānikāḥ
Accusativeudakadānikam udakadānikau udakadānikān
Instrumentaludakadānikena udakadānikābhyām udakadānikaiḥ udakadānikebhiḥ
Dativeudakadānikāya udakadānikābhyām udakadānikebhyaḥ
Ablativeudakadānikāt udakadānikābhyām udakadānikebhyaḥ
Genitiveudakadānikasya udakadānikayoḥ udakadānikānām
Locativeudakadānike udakadānikayoḥ udakadānikeṣu

Compound udakadānika -

Adverb -udakadānikam -udakadānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria