Declension table of ?udakadāna

Deva

NeuterSingularDualPlural
Nominativeudakadānam udakadāne udakadānāni
Vocativeudakadāna udakadāne udakadānāni
Accusativeudakadānam udakadāne udakadānāni
Instrumentaludakadānena udakadānābhyām udakadānaiḥ
Dativeudakadānāya udakadānābhyām udakadānebhyaḥ
Ablativeudakadānāt udakadānābhyām udakadānebhyaḥ
Genitiveudakadānasya udakadānayoḥ udakadānānām
Locativeudakadāne udakadānayoḥ udakadāneṣu

Compound udakadāna -

Adverb -udakadānam -udakadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria