Declension table of ?udakātman

Deva

MasculineSingularDualPlural
Nominativeudakātmā udakātmānau udakātmānaḥ
Vocativeudakātman udakātmānau udakātmānaḥ
Accusativeudakātmānam udakātmānau udakātmanaḥ
Instrumentaludakātmanā udakātmabhyām udakātmabhiḥ
Dativeudakātmane udakātmabhyām udakātmabhyaḥ
Ablativeudakātmanaḥ udakātmabhyām udakātmabhyaḥ
Genitiveudakātmanaḥ udakātmanoḥ udakātmanām
Locativeudakātmani udakātmanoḥ udakātmasu

Compound udakātma -

Adverb -udakātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria