Declension table of ?udakārtha

Deva

MasculineSingularDualPlural
Nominativeudakārthaḥ udakārthau udakārthāḥ
Vocativeudakārtha udakārthau udakārthāḥ
Accusativeudakārtham udakārthau udakārthān
Instrumentaludakārthena udakārthābhyām udakārthaiḥ udakārthebhiḥ
Dativeudakārthāya udakārthābhyām udakārthebhyaḥ
Ablativeudakārthāt udakārthābhyām udakārthebhyaḥ
Genitiveudakārthasya udakārthayoḥ udakārthānām
Locativeudakārthe udakārthayoḥ udakārtheṣu

Compound udakārtha -

Adverb -udakārtham -udakārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria