Declension table of ?udakādhāra

Deva

MasculineSingularDualPlural
Nominativeudakādhāraḥ udakādhārau udakādhārāḥ
Vocativeudakādhāra udakādhārau udakādhārāḥ
Accusativeudakādhāram udakādhārau udakādhārān
Instrumentaludakādhāreṇa udakādhārābhyām udakādhāraiḥ udakādhārebhiḥ
Dativeudakādhārāya udakādhārābhyām udakādhārebhyaḥ
Ablativeudakādhārāt udakādhārābhyām udakādhārebhyaḥ
Genitiveudakādhārasya udakādhārayoḥ udakādhārāṇām
Locativeudakādhāre udakādhārayoḥ udakādhāreṣu

Compound udakādhāra -

Adverb -udakādhāram -udakādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria