Declension table of ?udakābhyavāyinī

Deva

FeminineSingularDualPlural
Nominativeudakābhyavāyinī udakābhyavāyinyau udakābhyavāyinyaḥ
Vocativeudakābhyavāyini udakābhyavāyinyau udakābhyavāyinyaḥ
Accusativeudakābhyavāyinīm udakābhyavāyinyau udakābhyavāyinīḥ
Instrumentaludakābhyavāyinyā udakābhyavāyinībhyām udakābhyavāyinībhiḥ
Dativeudakābhyavāyinyai udakābhyavāyinībhyām udakābhyavāyinībhyaḥ
Ablativeudakābhyavāyinyāḥ udakābhyavāyinībhyām udakābhyavāyinībhyaḥ
Genitiveudakābhyavāyinyāḥ udakābhyavāyinyoḥ udakābhyavāyinīnām
Locativeudakābhyavāyinyām udakābhyavāyinyoḥ udakābhyavāyinīṣu

Compound udakābhyavāyini - udakābhyavāyinī -

Adverb -udakābhyavāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria