Declension table of ?udakābhyavāyin

Deva

MasculineSingularDualPlural
Nominativeudakābhyavāyī udakābhyavāyinau udakābhyavāyinaḥ
Vocativeudakābhyavāyin udakābhyavāyinau udakābhyavāyinaḥ
Accusativeudakābhyavāyinam udakābhyavāyinau udakābhyavāyinaḥ
Instrumentaludakābhyavāyinā udakābhyavāyibhyām udakābhyavāyibhiḥ
Dativeudakābhyavāyine udakābhyavāyibhyām udakābhyavāyibhyaḥ
Ablativeudakābhyavāyinaḥ udakābhyavāyibhyām udakābhyavāyibhyaḥ
Genitiveudakābhyavāyinaḥ udakābhyavāyinoḥ udakābhyavāyinām
Locativeudakābhyavāyini udakābhyavāyinoḥ udakābhyavāyiṣu

Compound udakābhyavāyi -

Adverb -udakābhyavāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria