Declension table of ?udaghoṣa

Deva

MasculineSingularDualPlural
Nominativeudaghoṣaḥ udaghoṣau udaghoṣāḥ
Vocativeudaghoṣa udaghoṣau udaghoṣāḥ
Accusativeudaghoṣam udaghoṣau udaghoṣān
Instrumentaludaghoṣeṇa udaghoṣābhyām udaghoṣaiḥ udaghoṣebhiḥ
Dativeudaghoṣāya udaghoṣābhyām udaghoṣebhyaḥ
Ablativeudaghoṣāt udaghoṣābhyām udaghoṣebhyaḥ
Genitiveudaghoṣasya udaghoṣayoḥ udaghoṣāṇām
Locativeudaghoṣe udaghoṣayoḥ udaghoṣeṣu

Compound udaghoṣa -

Adverb -udaghoṣam -udaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria