Declension table of ?udagdvāra

Deva

NeuterSingularDualPlural
Nominativeudagdvāram udagdvāre udagdvārāṇi
Vocativeudagdvāra udagdvāre udagdvārāṇi
Accusativeudagdvāram udagdvāre udagdvārāṇi
Instrumentaludagdvāreṇa udagdvārābhyām udagdvāraiḥ
Dativeudagdvārāya udagdvārābhyām udagdvārebhyaḥ
Ablativeudagdvārāt udagdvārābhyām udagdvārebhyaḥ
Genitiveudagdvārasya udagdvārayoḥ udagdvārāṇām
Locativeudagdvāre udagdvārayoḥ udagdvāreṣu

Compound udagdvāra -

Adverb -udagdvāram -udagdvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria