Declension table of ?udagbhūma

Deva

MasculineSingularDualPlural
Nominativeudagbhūmaḥ udagbhūmau udagbhūmāḥ
Vocativeudagbhūma udagbhūmau udagbhūmāḥ
Accusativeudagbhūmam udagbhūmau udagbhūmān
Instrumentaludagbhūmena udagbhūmābhyām udagbhūmaiḥ udagbhūmebhiḥ
Dativeudagbhūmāya udagbhūmābhyām udagbhūmebhyaḥ
Ablativeudagbhūmāt udagbhūmābhyām udagbhūmebhyaḥ
Genitiveudagbhūmasya udagbhūmayoḥ udagbhūmānām
Locativeudagbhūme udagbhūmayoḥ udagbhūmeṣu

Compound udagbhūma -

Adverb -udagbhūmam -udagbhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria