Declension table of ?udagbhava

Deva

NeuterSingularDualPlural
Nominativeudagbhavam udagbhave udagbhavāni
Vocativeudagbhava udagbhave udagbhavāni
Accusativeudagbhavam udagbhave udagbhavāni
Instrumentaludagbhavena udagbhavābhyām udagbhavaiḥ
Dativeudagbhavāya udagbhavābhyām udagbhavebhyaḥ
Ablativeudagbhavāt udagbhavābhyām udagbhavebhyaḥ
Genitiveudagbhavasya udagbhavayoḥ udagbhavānām
Locativeudagbhave udagbhavayoḥ udagbhaveṣu

Compound udagbhava -

Adverb -udagbhavam -udagbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria