Declension table of ?udagbhava

Deva

MasculineSingularDualPlural
Nominativeudagbhavaḥ udagbhavau udagbhavāḥ
Vocativeudagbhava udagbhavau udagbhavāḥ
Accusativeudagbhavam udagbhavau udagbhavān
Instrumentaludagbhavena udagbhavābhyām udagbhavaiḥ udagbhavebhiḥ
Dativeudagbhavāya udagbhavābhyām udagbhavebhyaḥ
Ablativeudagbhavāt udagbhavābhyām udagbhavebhyaḥ
Genitiveudagbhavasya udagbhavayoḥ udagbhavānām
Locativeudagbhave udagbhavayoḥ udagbhaveṣu

Compound udagbhava -

Adverb -udagbhavam -udagbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria