Declension table of ?udagāyata

Deva

NeuterSingularDualPlural
Nominativeudagāyatam udagāyate udagāyatāni
Vocativeudagāyata udagāyate udagāyatāni
Accusativeudagāyatam udagāyate udagāyatāni
Instrumentaludagāyatena udagāyatābhyām udagāyataiḥ
Dativeudagāyatāya udagāyatābhyām udagāyatebhyaḥ
Ablativeudagāyatāt udagāyatābhyām udagāyatebhyaḥ
Genitiveudagāyatasya udagāyatayoḥ udagāyatānām
Locativeudagāyate udagāyatayoḥ udagāyateṣu

Compound udagāyata -

Adverb -udagāyatam -udagāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria