Declension table of ?udagāyata

Deva

MasculineSingularDualPlural
Nominativeudagāyataḥ udagāyatau udagāyatāḥ
Vocativeudagāyata udagāyatau udagāyatāḥ
Accusativeudagāyatam udagāyatau udagāyatān
Instrumentaludagāyatena udagāyatābhyām udagāyataiḥ udagāyatebhiḥ
Dativeudagāyatāya udagāyatābhyām udagāyatebhyaḥ
Ablativeudagāyatāt udagāyatābhyām udagāyatebhyaḥ
Genitiveudagāyatasya udagāyatayoḥ udagāyatānām
Locativeudagāyate udagāyatayoḥ udagāyateṣu

Compound udagāyata -

Adverb -udagāyatam -udagāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria