Declension table of ?udagāvṛtta

Deva

NeuterSingularDualPlural
Nominativeudagāvṛttam udagāvṛtte udagāvṛttāni
Vocativeudagāvṛtta udagāvṛtte udagāvṛttāni
Accusativeudagāvṛttam udagāvṛtte udagāvṛttāni
Instrumentaludagāvṛttena udagāvṛttābhyām udagāvṛttaiḥ
Dativeudagāvṛttāya udagāvṛttābhyām udagāvṛttebhyaḥ
Ablativeudagāvṛttāt udagāvṛttābhyām udagāvṛttebhyaḥ
Genitiveudagāvṛttasya udagāvṛttayoḥ udagāvṛttānām
Locativeudagāvṛtte udagāvṛttayoḥ udagāvṛtteṣu

Compound udagāvṛtta -

Adverb -udagāvṛttam -udagāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria