Declension table of ?udagāvṛtta

Deva

MasculineSingularDualPlural
Nominativeudagāvṛttaḥ udagāvṛttau udagāvṛttāḥ
Vocativeudagāvṛtta udagāvṛttau udagāvṛttāḥ
Accusativeudagāvṛttam udagāvṛttau udagāvṛttān
Instrumentaludagāvṛttena udagāvṛttābhyām udagāvṛttaiḥ udagāvṛttebhiḥ
Dativeudagāvṛttāya udagāvṛttābhyām udagāvṛttebhyaḥ
Ablativeudagāvṛttāt udagāvṛttābhyām udagāvṛttebhyaḥ
Genitiveudagāvṛttasya udagāvṛttayoḥ udagāvṛttānām
Locativeudagāvṛtte udagāvṛttayoḥ udagāvṛtteṣu

Compound udagāvṛtta -

Adverb -udagāvṛttam -udagāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria