Declension table of ?udagāha

Deva

NeuterSingularDualPlural
Nominativeudagāham udagāhe udagāhāni
Vocativeudagāha udagāhe udagāhāni
Accusativeudagāham udagāhe udagāhāni
Instrumentaludagāhena udagāhābhyām udagāhaiḥ
Dativeudagāhāya udagāhābhyām udagāhebhyaḥ
Ablativeudagāhāt udagāhābhyām udagāhebhyaḥ
Genitiveudagāhasya udagāhayoḥ udagāhānām
Locativeudagāhe udagāhayoḥ udagāheṣu

Compound udagāha -

Adverb -udagāham -udagāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria