Declension table of udaṅmukha

Deva

NeuterSingularDualPlural
Nominativeudaṅmukham udaṅmukhe udaṅmukhāni
Vocativeudaṅmukha udaṅmukhe udaṅmukhāni
Accusativeudaṅmukham udaṅmukhe udaṅmukhāni
Instrumentaludaṅmukhena udaṅmukhābhyām udaṅmukhaiḥ
Dativeudaṅmukhāya udaṅmukhābhyām udaṅmukhebhyaḥ
Ablativeudaṅmukhāt udaṅmukhābhyām udaṅmukhebhyaḥ
Genitiveudaṅmukhasya udaṅmukhayoḥ udaṅmukhānām
Locativeudaṅmukhe udaṅmukhayoḥ udaṅmukheṣu

Compound udaṅmukha -

Adverb -udaṅmukham -udaṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria