Declension table of ?udaṅīṣa

Deva

NeuterSingularDualPlural
Nominativeudaṅīṣam udaṅīṣe udaṅīṣāṇi
Vocativeudaṅīṣa udaṅīṣe udaṅīṣāṇi
Accusativeudaṅīṣam udaṅīṣe udaṅīṣāṇi
Instrumentaludaṅīṣeṇa udaṅīṣābhyām udaṅīṣaiḥ
Dativeudaṅīṣāya udaṅīṣābhyām udaṅīṣebhyaḥ
Ablativeudaṅīṣāt udaṅīṣābhyām udaṅīṣebhyaḥ
Genitiveudaṅīṣasya udaṅīṣayoḥ udaṅīṣāṇām
Locativeudaṅīṣe udaṅīṣayoḥ udaṅīṣeṣu

Compound udaṅīṣa -

Adverb -udaṅīṣam -udaṅīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria