Declension table of ?udaṅgulīkā

Deva

FeminineSingularDualPlural
Nominativeudaṅgulīkā udaṅgulīke udaṅgulīkāḥ
Vocativeudaṅgulīke udaṅgulīke udaṅgulīkāḥ
Accusativeudaṅgulīkām udaṅgulīke udaṅgulīkāḥ
Instrumentaludaṅgulīkayā udaṅgulīkābhyām udaṅgulīkābhiḥ
Dativeudaṅgulīkāyai udaṅgulīkābhyām udaṅgulīkābhyaḥ
Ablativeudaṅgulīkāyāḥ udaṅgulīkābhyām udaṅgulīkābhyaḥ
Genitiveudaṅgulīkāyāḥ udaṅgulīkayoḥ udaṅgulīkānām
Locativeudaṅgulīkāyām udaṅgulīkayoḥ udaṅgulīkāsu

Adverb -udaṅgulīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria