Declension table of ?udaṅgulīka

Deva

NeuterSingularDualPlural
Nominativeudaṅgulīkam udaṅgulīke udaṅgulīkāni
Vocativeudaṅgulīka udaṅgulīke udaṅgulīkāni
Accusativeudaṅgulīkam udaṅgulīke udaṅgulīkāni
Instrumentaludaṅgulīkena udaṅgulīkābhyām udaṅgulīkaiḥ
Dativeudaṅgulīkāya udaṅgulīkābhyām udaṅgulīkebhyaḥ
Ablativeudaṅgulīkāt udaṅgulīkābhyām udaṅgulīkebhyaḥ
Genitiveudaṅgulīkasya udaṅgulīkayoḥ udaṅgulīkānām
Locativeudaṅgulīke udaṅgulīkayoḥ udaṅgulīkeṣu

Compound udaṅgulīka -

Adverb -udaṅgulīkam -udaṅgulīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria