Declension table of ?udaṅgulīka

Deva

MasculineSingularDualPlural
Nominativeudaṅgulīkaḥ udaṅgulīkau udaṅgulīkāḥ
Vocativeudaṅgulīka udaṅgulīkau udaṅgulīkāḥ
Accusativeudaṅgulīkam udaṅgulīkau udaṅgulīkān
Instrumentaludaṅgulīkena udaṅgulīkābhyām udaṅgulīkaiḥ udaṅgulīkebhiḥ
Dativeudaṅgulīkāya udaṅgulīkābhyām udaṅgulīkebhyaḥ
Ablativeudaṅgulīkāt udaṅgulīkābhyām udaṅgulīkebhyaḥ
Genitiveudaṅgulīkasya udaṅgulīkayoḥ udaṅgulīkānām
Locativeudaṅgulīke udaṅgulīkayoḥ udaṅgulīkeṣu

Compound udaṅgulīka -

Adverb -udaṅgulīkam -udaṅgulīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria