Declension table of ?udadhirāja

Deva

MasculineSingularDualPlural
Nominativeudadhirājaḥ udadhirājau udadhirājāḥ
Vocativeudadhirāja udadhirājau udadhirājāḥ
Accusativeudadhirājam udadhirājau udadhirājān
Instrumentaludadhirājena udadhirājābhyām udadhirājaiḥ udadhirājebhiḥ
Dativeudadhirājāya udadhirājābhyām udadhirājebhyaḥ
Ablativeudadhirājāt udadhirājābhyām udadhirājebhyaḥ
Genitiveudadhirājasya udadhirājayoḥ udadhirājānām
Locativeudadhirāje udadhirājayoḥ udadhirājeṣu

Compound udadhirāja -

Adverb -udadhirājam -udadhirājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria