Declension table of ?udadhinemi

Deva

NeuterSingularDualPlural
Nominativeudadhinemi udadhineminī udadhinemīni
Vocativeudadhinemi udadhineminī udadhinemīni
Accusativeudadhinemi udadhineminī udadhinemīni
Instrumentaludadhineminā udadhinemibhyām udadhinemibhiḥ
Dativeudadhinemine udadhinemibhyām udadhinemibhyaḥ
Ablativeudadhineminaḥ udadhinemibhyām udadhinemibhyaḥ
Genitiveudadhineminaḥ udadhineminoḥ udadhinemīnām
Locativeudadhinemini udadhineminoḥ udadhinemiṣu

Compound udadhinemi -

Adverb -udadhinemi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria