Declension table of ?udadhinemi

Deva

MasculineSingularDualPlural
Nominativeudadhinemiḥ udadhinemī udadhinemayaḥ
Vocativeudadhineme udadhinemī udadhinemayaḥ
Accusativeudadhinemim udadhinemī udadhinemīn
Instrumentaludadhineminā udadhinemibhyām udadhinemibhiḥ
Dativeudadhinemaye udadhinemibhyām udadhinemibhyaḥ
Ablativeudadhinemeḥ udadhinemibhyām udadhinemibhyaḥ
Genitiveudadhinemeḥ udadhinemyoḥ udadhinemīnām
Locativeudadhinemau udadhinemyoḥ udadhinemiṣu

Compound udadhinemi -

Adverb -udadhinemi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria