Declension table of ?udadhikumāra

Deva

MasculineSingularDualPlural
Nominativeudadhikumāraḥ udadhikumārau udadhikumārāḥ
Vocativeudadhikumāra udadhikumārau udadhikumārāḥ
Accusativeudadhikumāram udadhikumārau udadhikumārān
Instrumentaludadhikumāreṇa udadhikumārābhyām udadhikumāraiḥ udadhikumārebhiḥ
Dativeudadhikumārāya udadhikumārābhyām udadhikumārebhyaḥ
Ablativeudadhikumārāt udadhikumārābhyām udadhikumārebhyaḥ
Genitiveudadhikumārasya udadhikumārayoḥ udadhikumārāṇām
Locativeudadhikumāre udadhikumārayoḥ udadhikumāreṣu

Compound udadhikumāra -

Adverb -udadhikumāram -udadhikumārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria