Declension table of ?udadhānāyatana

Deva

NeuterSingularDualPlural
Nominativeudadhānāyatanam udadhānāyatane udadhānāyatanāni
Vocativeudadhānāyatana udadhānāyatane udadhānāyatanāni
Accusativeudadhānāyatanam udadhānāyatane udadhānāyatanāni
Instrumentaludadhānāyatanena udadhānāyatanābhyām udadhānāyatanaiḥ
Dativeudadhānāyatanāya udadhānāyatanābhyām udadhānāyatanebhyaḥ
Ablativeudadhānāyatanāt udadhānāyatanābhyām udadhānāyatanebhyaḥ
Genitiveudadhānāyatanasya udadhānāyatanayoḥ udadhānāyatanānām
Locativeudadhānāyatane udadhānāyatanayoḥ udadhānāyataneṣu

Compound udadhānāyatana -

Adverb -udadhānāyatanam -udadhānāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria