Declension table of ?udadhānā

Deva

FeminineSingularDualPlural
Nominativeudadhānā udadhāne udadhānāḥ
Vocativeudadhāne udadhāne udadhānāḥ
Accusativeudadhānām udadhāne udadhānāḥ
Instrumentaludadhānayā udadhānābhyām udadhānābhiḥ
Dativeudadhānāyai udadhānābhyām udadhānābhyaḥ
Ablativeudadhānāyāḥ udadhānābhyām udadhānābhyaḥ
Genitiveudadhānāyāḥ udadhānayoḥ udadhānānām
Locativeudadhānāyām udadhānayoḥ udadhānāsu

Adverb -udadhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria