Declension table of ?udadhāna

Deva

NeuterSingularDualPlural
Nominativeudadhānam udadhāne udadhānāni
Vocativeudadhāna udadhāne udadhānāni
Accusativeudadhānam udadhāne udadhānāni
Instrumentaludadhānena udadhānābhyām udadhānaiḥ
Dativeudadhānāya udadhānābhyām udadhānebhyaḥ
Ablativeudadhānāt udadhānābhyām udadhānebhyaḥ
Genitiveudadhānasya udadhānayoḥ udadhānānām
Locativeudadhāne udadhānayoḥ udadhāneṣu

Compound udadhāna -

Adverb -udadhānam -udadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria