Declension table of ?udāśaya

Deva

MasculineSingularDualPlural
Nominativeudāśayaḥ udāśayau udāśayāḥ
Vocativeudāśaya udāśayau udāśayāḥ
Accusativeudāśayam udāśayau udāśayān
Instrumentaludāśayena udāśayābhyām udāśayaiḥ udāśayebhiḥ
Dativeudāśayāya udāśayābhyām udāśayebhyaḥ
Ablativeudāśayāt udāśayābhyām udāśayebhyaḥ
Genitiveudāśayasya udāśayayoḥ udāśayānām
Locativeudāśaye udāśayayoḥ udāśayeṣu

Compound udāśaya -

Adverb -udāśayam -udāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria