Declension table of ?udāvartinī

Deva

FeminineSingularDualPlural
Nominativeudāvartinī udāvartinyau udāvartinyaḥ
Vocativeudāvartini udāvartinyau udāvartinyaḥ
Accusativeudāvartinīm udāvartinyau udāvartinīḥ
Instrumentaludāvartinyā udāvartinībhyām udāvartinībhiḥ
Dativeudāvartinyai udāvartinībhyām udāvartinībhyaḥ
Ablativeudāvartinyāḥ udāvartinībhyām udāvartinībhyaḥ
Genitiveudāvartinyāḥ udāvartinyoḥ udāvartinīnām
Locativeudāvartinyām udāvartinyoḥ udāvartinīṣu

Compound udāvartini - udāvartinī -

Adverb -udāvartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria