Declension table of ?udāvartana

Deva

NeuterSingularDualPlural
Nominativeudāvartanam udāvartane udāvartanāni
Vocativeudāvartana udāvartane udāvartanāni
Accusativeudāvartanam udāvartane udāvartanāni
Instrumentaludāvartanena udāvartanābhyām udāvartanaiḥ
Dativeudāvartanāya udāvartanābhyām udāvartanebhyaḥ
Ablativeudāvartanāt udāvartanābhyām udāvartanebhyaḥ
Genitiveudāvartanasya udāvartanayoḥ udāvartanānām
Locativeudāvartane udāvartanayoḥ udāvartaneṣu

Compound udāvartana -

Adverb -udāvartanam -udāvartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria