Declension table of ?udāvartaka

Deva

NeuterSingularDualPlural
Nominativeudāvartakam udāvartake udāvartakāni
Vocativeudāvartaka udāvartake udāvartakāni
Accusativeudāvartakam udāvartake udāvartakāni
Instrumentaludāvartakena udāvartakābhyām udāvartakaiḥ
Dativeudāvartakāya udāvartakābhyām udāvartakebhyaḥ
Ablativeudāvartakāt udāvartakābhyām udāvartakebhyaḥ
Genitiveudāvartakasya udāvartakayoḥ udāvartakānām
Locativeudāvartake udāvartakayoḥ udāvartakeṣu

Compound udāvartaka -

Adverb -udāvartakam -udāvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria