Declension table of ?udāvartaka

Deva

MasculineSingularDualPlural
Nominativeudāvartakaḥ udāvartakau udāvartakāḥ
Vocativeudāvartaka udāvartakau udāvartakāḥ
Accusativeudāvartakam udāvartakau udāvartakān
Instrumentaludāvartakena udāvartakābhyām udāvartakaiḥ udāvartakebhiḥ
Dativeudāvartakāya udāvartakābhyām udāvartakebhyaḥ
Ablativeudāvartakāt udāvartakābhyām udāvartakebhyaḥ
Genitiveudāvartakasya udāvartakayoḥ udāvartakānām
Locativeudāvartake udāvartakayoḥ udāvartakeṣu

Compound udāvartaka -

Adverb -udāvartakam -udāvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria