Declension table of ?udāvarta

Deva

MasculineSingularDualPlural
Nominativeudāvartaḥ udāvartau udāvartāḥ
Vocativeudāvarta udāvartau udāvartāḥ
Accusativeudāvartam udāvartau udāvartān
Instrumentaludāvartena udāvartābhyām udāvartaiḥ udāvartebhiḥ
Dativeudāvartāya udāvartābhyām udāvartebhyaḥ
Ablativeudāvartāt udāvartābhyām udāvartebhyaḥ
Genitiveudāvartasya udāvartayoḥ udāvartānām
Locativeudāvarte udāvartayoḥ udāvarteṣu

Compound udāvarta -

Adverb -udāvartam -udāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria