Declension table of ?udāttaśrutitā

Deva

FeminineSingularDualPlural
Nominativeudāttaśrutitā udāttaśrutite udāttaśrutitāḥ
Vocativeudāttaśrutite udāttaśrutite udāttaśrutitāḥ
Accusativeudāttaśrutitām udāttaśrutite udāttaśrutitāḥ
Instrumentaludāttaśrutitayā udāttaśrutitābhyām udāttaśrutitābhiḥ
Dativeudāttaśrutitāyai udāttaśrutitābhyām udāttaśrutitābhyaḥ
Ablativeudāttaśrutitāyāḥ udāttaśrutitābhyām udāttaśrutitābhyaḥ
Genitiveudāttaśrutitāyāḥ udāttaśrutitayoḥ udāttaśrutitānām
Locativeudāttaśrutitāyām udāttaśrutitayoḥ udāttaśrutitāsu

Adverb -udāttaśrutitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria