Declension table of ?udāttaśruti

Deva

FeminineSingularDualPlural
Nominativeudāttaśrutiḥ udāttaśrutī udāttaśrutayaḥ
Vocativeudāttaśrute udāttaśrutī udāttaśrutayaḥ
Accusativeudāttaśrutim udāttaśrutī udāttaśrutīḥ
Instrumentaludāttaśrutyā udāttaśrutibhyām udāttaśrutibhiḥ
Dativeudāttaśrutyai udāttaśrutaye udāttaśrutibhyām udāttaśrutibhyaḥ
Ablativeudāttaśrutyāḥ udāttaśruteḥ udāttaśrutibhyām udāttaśrutibhyaḥ
Genitiveudāttaśrutyāḥ udāttaśruteḥ udāttaśrutyoḥ udāttaśrutīnām
Locativeudāttaśrutyām udāttaśrutau udāttaśrutyoḥ udāttaśrutiṣu

Compound udāttaśruti -

Adverb -udāttaśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria