Declension table of ?udāttavat

Deva

NeuterSingularDualPlural
Nominativeudāttavat udāttavantī udāttavatī udāttavanti
Vocativeudāttavat udāttavantī udāttavatī udāttavanti
Accusativeudāttavat udāttavantī udāttavatī udāttavanti
Instrumentaludāttavatā udāttavadbhyām udāttavadbhiḥ
Dativeudāttavate udāttavadbhyām udāttavadbhyaḥ
Ablativeudāttavataḥ udāttavadbhyām udāttavadbhyaḥ
Genitiveudāttavataḥ udāttavatoḥ udāttavatām
Locativeudāttavati udāttavatoḥ udāttavatsu

Adverb -udāttavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria