Declension table of ?udāttavat

Deva

MasculineSingularDualPlural
Nominativeudāttavān udāttavantau udāttavantaḥ
Vocativeudāttavan udāttavantau udāttavantaḥ
Accusativeudāttavantam udāttavantau udāttavataḥ
Instrumentaludāttavatā udāttavadbhyām udāttavadbhiḥ
Dativeudāttavate udāttavadbhyām udāttavadbhyaḥ
Ablativeudāttavataḥ udāttavadbhyām udāttavadbhyaḥ
Genitiveudāttavataḥ udāttavatoḥ udāttavatām
Locativeudāttavati udāttavatoḥ udāttavatsu

Compound udāttavat -

Adverb -udāttavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria