Declension table of ?udāttatva

Deva

NeuterSingularDualPlural
Nominativeudāttatvam udāttatve udāttatvāni
Vocativeudāttatva udāttatve udāttatvāni
Accusativeudāttatvam udāttatve udāttatvāni
Instrumentaludāttatvena udāttatvābhyām udāttatvaiḥ
Dativeudāttatvāya udāttatvābhyām udāttatvebhyaḥ
Ablativeudāttatvāt udāttatvābhyām udāttatvebhyaḥ
Genitiveudāttatvasya udāttatvayoḥ udāttatvānām
Locativeudāttatve udāttatvayoḥ udāttatveṣu

Compound udāttatva -

Adverb -udāttatvam -udāttatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria