Declension table of ?udāttatā

Deva

FeminineSingularDualPlural
Nominativeudāttatā udāttate udāttatāḥ
Vocativeudāttate udāttate udāttatāḥ
Accusativeudāttatām udāttate udāttatāḥ
Instrumentaludāttatayā udāttatābhyām udāttatābhiḥ
Dativeudāttatāyai udāttatābhyām udāttatābhyaḥ
Ablativeudāttatāyāḥ udāttatābhyām udāttatābhyaḥ
Genitiveudāttatāyāḥ udāttatayoḥ udāttatānām
Locativeudāttatāyām udāttatayoḥ udāttatāsu

Adverb -udāttatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria